Thursday 3 November 2011

माँ सरस्वती वन्दना


या कुन्देन्दु- तुषारहार- धवला या शुभ्र- वस्त्रावृता
या वीणावरदण्डमन्डितकरा या श्वेतपद्मासना |
या ब्रह्माच्युत- शंकर- प्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ||
शुक्लांब्रह्मविचारसारपरमा- माद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् |
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ||

जय श्री राम............!!!

भोजन मंत्र


ॐ यन्तु नद्यो वर्शन्तु पर्जन्या, सुपिप्पला ओषधयो भवन्तु,
अन्नावातम मोदान्न्वातम ममिक्षवातम, एषाम राजभुयाषम.
पर्मेस्ठिवा एषा यदोदनाह.
मा भ्राता भ्रातरं द्विक्षण, मास्वसारामुतास्वासा,
सम्येचासव्रता भूत्वा, वाचं वदत भद्रया.
परमामै वैयाम्श्रियम गमयति.
ब्रहमार्पणं ब्रहमहविर्‌ब्रहमाग्नौ ब्रहमणा हुतम् ।
ब्रहमैव तेन गन्तव्यं ब्रहमकर्मसमाधिना ॥
ॐ सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु ।
मा विद्‌विषावहै ॥
ॐ शान्ति: शान्ति: शान्ति:: ॥

जय श्री राम ..........!!!